अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 2
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजापत्या अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ये पृ॑थि॒व्यांपुण्या॑ लो॒कास्ताने॒व तेनाव॑ रुन्द्धे॥
स्वर सहित पद पाठये । पृ॒थि॒व्याम् । पुण्या॑: । लो॒का: । तान् । ए॒व । तेन॑ । अव॑ । रु॒न्ध्दे॒ ॥१३.२॥
स्वर रहित मन्त्र
ये पृथिव्यांपुण्या लोकास्तानेव तेनाव रुन्द्धे॥
स्वर रहित पद पाठये । पृथिव्याम् । पुण्या: । लोका: । तान् । एव । तेन । अव । रुन्ध्दे ॥१३.२॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 2
विषय - अतिथि और अनतिथि के विषय का उपदेश।
पदार्थ -
(पृथिव्याम्) पृथिवीपर (ये) जो (पुण्याः) पवित्र (लोकाः) लोक [दर्शनीय समाज] हैं, (तान्) उन समाजोंको (एव) निश्चय करके (तेन) उस [अतिथिसत्कार] से वह [गृहस्थ] (अव रुन्द्धे)सुरक्षित करता है ॥२॥
भावार्थ - विद्वान् गृहस्थ पुरुषआप्त सदाचारी अतिथि को एक दिन ठहरा कर उससे उपकारी भूमिविद्या ग्रहण करके लोगोंमें प्रतिष्ठा पावे ॥१, २॥
टिप्पणी -
२−(ये) (पृथिव्याम्) भूम्याम् (पुण्याः) पवित्राः।उपकारिणः (लोकाः) दर्शनीयाः समाजाः (तान्) (एव) निश्चयेन (तेन) अतिथिसत्कारेण (अव रुन्द्धे) सुरक्षति ॥