अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 11
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजापत्या पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
अथ॒यस्याव्रा॑त्यो व्रात्यब्रु॒वो ना॑मबिभ्र॒त्यति॑थिर्गृ॒हाना॒गच्छे॑त् ॥
स्वर सहित पद पाठअथ॑ । यस्य॑ । अव्रा॑त्य: । व्रा॒त्य॒ऽध्रु॒व: । ना॒म॒ऽबि॒भ्र॒ती । अति॑थि: । गृ॒हान् । आ॒ऽगच्छे॑त् ॥१३.११॥
स्वर रहित मन्त्र
अथयस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहानागच्छेत् ॥
स्वर रहित पद पाठअथ । यस्य । अव्रात्य: । व्रात्यऽध्रुव: । नामऽबिभ्रती । अतिथि: । गृहान् । आऽगच्छेत् ॥१३.११॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 11
विषय - अतिथि और अनतिथि के विषय का उपदेश।
पदार्थ -
(अथ) और फिर (अव्रात्यः) अव्रात्य [कुव्रतधारी] (व्रात्यब्रुवः) अपने को व्रात्य [सत्यव्रतधारी] बताता हुआ, (नामबिभ्रती) केवल नाम धारण करता हुआ (अतिथिः) अतिथि (यस्य) जिस [गृहस्थ] के (गृहान्) घरों में (आगच्छेत्) आजावे ॥११॥
भावार्थ - यदि कोई छली-कपटीमिथ्यावादी मनुष्य अपने को सत्यव्रतधारी अतिथि बताकर आजावे, गृहस्थ उस पाखण्डीधूर्त को अवश्य निरादर करके निकाल देवे, और अगले दो मन्त्रों के अनुसार वर्तावकरे ॥११, १२॥
टिप्पणी -
११−(अथ) अपि च (यस्य)गृहस्थस्य (अव्रात्यः) असत्यव्रतधारी (व्रात्यब्रुवः) व्रात्य+ब्रूञ् व्यक्तायांवाचि-क। आत्मानं व्रात्यं कथयन् (नामबिभ्रती) नाम+डुभृञ् धारणपोषणयोः-शतृ।इयाडियाजी-कराणामुपसंख्यानम्। वा० पा० ७।१।३९। ईकारादेशः सुविभक्तेः। नामधारयन्।अन्यत् पूर्ववत् ॥