अथर्ववेद - काण्ड 16/ सूक्त 1/ मन्त्र 6
सूक्त - प्रजापति
देवता - साम्नी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
अ॒पामग्र॑मसिसमु॒द्रं वो॒ऽभ्यव॑सृजामि ॥
स्वर सहित पद पाठअ॒पाम् । अग्र॑म् । अ॒सि॒ । स॒मु॒द्रम् । व॒: । अ॒भि॒ऽअव॑सृजामि ॥१.६॥
स्वर रहित मन्त्र
अपामग्रमसिसमुद्रं वोऽभ्यवसृजामि ॥
स्वर रहित पद पाठअपाम् । अग्रम् । असि । समुद्रम् । व: । अभिऽअवसृजामि ॥१.६॥
अथर्ववेद - काण्ड » 16; सूक्त » 1; मन्त्र » 6
विषय - दुःख से छूटने का उपदेश।
पदार्थ -
[हे मनुष्यो !] वह [परमात्मा] (अपाम्) प्रजाओं का (अग्रम्) सहारा (असि=अस्ति) है−(वः) तुमको (समुद्रम्) प्राणियों के यथावत् उदय करनेवाले परमात्मा की ओर (अभ्यवसृजामि) मैंछोड़ता हूँ ॥६॥
भावार्थ - विद्वान् लोग उपदेशकरें कि मनुष्य परमात्मा का आश्रय लेकर अपने कर्तव्य में कुशल होवें॥६॥
टिप्पणी -
६−(अपाम्) म० १। प्रजानाम् (अग्रम्) आलम्बनम् (असि)प्रथमपुरुषस्य मध्यमपुरुषः। अस्ति। वर्तते (समुद्रम्) अ० १०।५।२३। सम्+उत्+द्रुगतौ-ड प्रत्ययः। समुद्रः कस्मात्समुद्द्रवन्त्यस्मादापः, समभिद्रवन्त्येनमापः, सम्मोदन्तेऽस्मिन् भूतानि समुदको भवति समुनत्तीति वा-निरु० २।१०। समुद्रआदित्यः, समुद्र आत्मा-निरु० १४।१६। समुद्रः समुद्द्रवन्ति भूतानियस्मात्सः-दयानन्दभाष्ये, यजु० ५।३३। सर्वे देवाः सम्यगुत्कर्षेण द्रवन्तियत्रेति समुद्रः-महीधरभाष्ये, यजु० ५।३३। भूतानां समुदयकारकं परमात्मानम् (वः)युष्मान् (अभ्यवसृजामि) अभिलक्ष्यत्यजामि अनुज्ञापयामि ॥