अथर्ववेद - काण्ड 16/ सूक्त 1/ मन्त्र 10
सूक्त - प्रजापति
देवता - याजुषी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
अ॑रि॒प्रा आपो॒अप॑ रि॒प्रम॒स्मत् ॥
स्वर सहित पद पाठअ॒रि॒प्रा: । आप॑: । अप॑ । रि॒प्रन् । अ॒स्मत् ॥१.१०॥
स्वर रहित मन्त्र
अरिप्रा आपोअप रिप्रमस्मत् ॥
स्वर रहित पद पाठअरिप्रा: । आप: । अप । रिप्रन् । अस्मत् ॥१.१०॥
अथर्ववेद - काण्ड » 16; सूक्त » 1; मन्त्र » 10
विषय - दुःख से छूटने का उपदेश।
पदार्थ -
(अरिप्राः) निर्दोष (आपः) विद्वान् लोग (रिप्रम्) पाप को (अस्मत्) हम से (अप) दूर [पहुँचावें] ॥१०॥
भावार्थ - मनुष्य विद्वानों केसत्सङ्ग और शिक्षा से जागते-सोते कभी पाप कर्म का विचार न करें ॥१०, ११॥
टिप्पणी -
१०−(अरिप्राः)निर्दोषाः (आपः) म० ८। विपश्चितः (अप) दूरे (रिप्रम्) पापम् (अस्मत्) ॥