अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 13
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - त्रिष्टुप्
सूक्तम् - विराट् सूक्त
ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आगु॒स्त्रयो॑ घ॒र्मा अनु॒ रेत॒ आगुः॑। प्र॒जामेका॒ जिन्व॒त्यूर्ज॒मेका॑ रा॒ष्ट्रमेका॑ रक्षति देवयू॒नाम् ॥
स्वर सहित पद पाठऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ति॒स्र: । आ । अ॒गु॒: । त्रय॑: । ध॒र्मा: । अनु॑ । रेत॑: । आ । अ॒गु॒: । प्र॒ऽजाम् । एका॑ । जिन्व॑ति । ऊर्ज॑म् । एका॑ । रा॒ष्ट्रम् । एका॑ । र॒क्ष॒ति॒ । दे॒व॒ऽयू॒नाम् ॥९.१३॥
स्वर रहित मन्त्र
ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः। प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् ॥
स्वर रहित पद पाठऋतस्य । पन्थाम् । अनु । तिस्र: । आ । अगु: । त्रय: । धर्मा: । अनु । रेत: । आ । अगु: । प्रऽजाम् । एका । जिन्वति । ऊर्जम् । एका । राष्ट्रम् । एका । रक्षति । देवऽयूनाम् ॥९.१३॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 13
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(तिस्रः) तीन [देवियाँ अर्थात् १−इडा स्तुतियोग्य भूमि वा नीति, २−सरस्वती प्रशस्त विज्ञानवाली विद्या वा बुद्धि, ३−और भारती पोषण करनेवाली शक्ति वा विद्या] (ऋतस्य) सत्य शास्त्र के (पन्थाम् अनु) पथ पर (आ अगुः) चलती आयी हैं और (त्रयः) तीन (घर्माः) सींचनेवाले यज्ञ [अर्थात् देवपूजा, संगतिकरण और दान] (रेतः अनु) वीरता के साथ-साथ (आ अगुः) चलते आये हैं। (एका) एक [इडा] (प्रजाम्) प्रजा को (एका) एक [सरस्वती] (ऊर्जम्) पुरुषार्थ वा अन्न को (जिन्वति) भरपूर करती हैं, (एकाः) एक [भारती] (देवयूनाम्) दिव्यगुण प्राप्त करनेवाले [धर्म्मात्माओं] के (राष्ट्रम्) राज्य की (रक्षति) रक्षा करती है ॥१३॥
भावार्थ - धर्म्मात्मा पुरुषार्थी पुरुष वेदमार्ग पर चल कर पुरुषार्थपूर्वक प्रजा और राज्य की रक्षा करते हैं ॥१३॥ तीन देवियों के विषय में देखो-अ० ५।३।७। और ५।१२।८ ॥
टिप्पणी -
१३−(ऋतस्य) सत्यशास्त्रस्य, वेदस्य (पन्थाम्) पन्थानम् (अनु) अनुसृत्य (तिस्रः) तिस्रो देव्यः, इडासरस्वतीभारत्यः-अ० ५।३।७। तथा ५।१२।८। (आ अगुः) आगतवत्यः (त्रयः) देवपूजासंगतिकरणदानरूपाः (घर्माः) सेचकव्यवहारा यज्ञाः-निघ० ३।१७। (अनु) अनुलक्ष्य (रेतः) वीर्यम्। पुरुषार्थम् (आ अगुः) आगतवन्तः (प्रजाम्) सन्तानभृत्यादिरूपाम् (एका) इडा (जिन्वति) तर्पयति (ऊर्जम्) ऊर्ज बलप्राणनयोः-क्विप्। पुरुषार्थम्। अन्नम्-निघ० २।७। (एका) सरस्वती (राष्ट्रम्) राज्यम् (एका) भारती (रक्षति) पाति (देवयूनाम्) अ० ४।२१।२। दिव्यगुणप्रापकानाम्। धर्मात्मनाम् ॥