अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 5
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - अनुष्टुप्
सूक्तम् - विराट् सूक्त
बृ॑ह॒ती परि॒ मात्रा॑या मा॒तुर्मात्राधि॒ निर्मि॑ता। मा॒या ह॑ जज्ञे मा॒याया॑ मा॒याया॒ मात॑ली॒ परि॑ ॥
स्वर सहित पद पाठबृ॒ह॒ती । परि॑ । मात्रा॑या: । मा॒तु: । मात्रा॑ । अधि॑ । नि:ऽमि॑ता । मा॒या । ह॒ । ज॒ज्ञे॒ । मा॒याया॑: । मा॒याया॑: । मात॑ली । परि॑ ॥९.५॥
स्वर रहित मन्त्र
बृहती परि मात्राया मातुर्मात्राधि निर्मिता। माया ह जज्ञे मायाया मायाया मातली परि ॥
स्वर रहित पद पाठबृहती । परि । मात्राया: । मातु: । मात्रा । अधि । नि:ऽमिता । माया । ह । जज्ञे । मायाया: । मायाया: । मातली । परि ॥९.५॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 5
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(बृहती) स्थूल सृष्टि (मात्रायाः) तन्मात्रा से (परि) सब प्रकार और (मातुः) निर्माता [परमेश्वर] से (अधि) ही (मात्रा) तन्मात्रा (निर्मिता) बनी है। (माया) बुद्धि (ह) निश्चय करके (मायायाः) बुद्धिरूप परमेश्वर से और (मायायाः) प्रज्ञारूप परमेश्वर से (मातली) इन्द्र [जीव] का रथवान् [अहंकार वा मन] (परि) सब प्रकार (जज्ञे) उत्पन्न हुआ ॥५॥
भावार्थ - परमेश्वर के सामर्थ्य से स्थूल और सूक्ष्म जगत्, और इन्द्र, अर्थात्, जीव का रथवान् मन भी उत्पन्न हुआ है ॥५॥ मन को अन्यत्र भी रथवान् सा माना है-यजु० ३४।६ ॥ सु॒षा॒रथिरश्वा॒निव॒ यन्म॑नु॒ष्यान्नेनी॒यते॒ऽभीशु॑भिर्वा॒जिन॑ इव। हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ जो [मन] मनुष्यों को [इन्द्रियों के द्वारा] लगातार लिये-लिये फिरता है, जैसे चतुर रथवान् वेगवाले घोड़ों को बागडोर से, जो हृदय में ठहरा हुआ, सबका चलानेहारा, पहाड़ी वेगवाला है वह मेरा मन मङ्गल विचार युक्त हो ॥
टिप्पणी -
५−(बृहती) स्थूला सृष्टिः (परि) सर्वतः (मात्रायाः) हुयामाश्रुभसिभ्यस्त्रन्। उ० ४।१६८। माङ् माने−त्रन्। मीयन्तेऽनया विषयाः। तस्याः तन्मात्रायाः सकाशात् (मातुः) निर्मातुः परमेश्वरात् (मात्रा) तन्मात्रा (अधि) एव (निर्मिता) रचिता (माया) माछाशसिभ्यो यः। उ० ४।१०८। मा शब्दे माने च-य, टाप्। प्रज्ञा-निघ० ३।९। (ह) एव (जज्ञे) प्रादुर्बभूव (मायायाः) बुद्धिरूपात् परमेश्वरात् (मायायाः) (मातली) मतं ज्ञानं लाति गृह्णातीति मतल इन्द्रो जीवः। मत+ला-क। मतलस्यायं पुमान्। अत इञ्। पा० ४।१।९५। मतल-इञ्। सुपां सुलुक्पूर्वसवर्णा०। पा० ७।१।३९। विभक्तेः पूर्वसवर्णदीर्घः। मातलिः। इन्द्रसारथिः। मनः यथा यजु० ३४।६। (परि) सर्वतः ॥