अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 20
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
वि॑स॒ल्पस्य॑ विद्र॒धस्य॑ वातीका॒रस्य॑ वाल॒जेः। यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
स्वर सहित पद पाठवि॒ऽस॒ल्पस्य॑ । वि॒ऽद्र॒धस्य॑ । वा॒ती॒ऽका॒रस्य॑ । वा॒ । अ॒ल॒जे॒: । यक्ष्मा॑णम् । सर्वे॑षाम् । वि॒षम् । नि: । अ॒वो॒च॒म् । अ॒हम् । त्वत् ॥१३.२०॥
स्वर रहित मन्त्र
विसल्पस्य विद्रधस्य वातीकारस्य वालजेः। यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥
स्वर रहित पद पाठविऽसल्पस्य । विऽद्रधस्य । वातीऽकारस्य । वा । अलजे: । यक्ष्माणम् । सर्वेषाम् । विषम् । नि: । अवोचम् । अहम् । त्वत् ॥१३.२०॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 20
विषय - समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पदार्थ -
(विसल्पस्य) [विसर्प रोग, हड़फूटन] के, (विद्रधस्य) हृदय के फोड़े के, (वातीकारस्य) गठिया रोग के, (वा) और (अलजेः) अलजि [नेत्र रोग] के, (सर्वेषाम्) [इन] सब (यक्ष्माणाम्) क्षयरोगों के (विषम्) विष को (त्वत्) तुझ से (अहम्) मैंने (निः) निकालकर (अवोचम्) बता दिया है ॥२०॥
भावार्थ - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
टिप्पणी -
२०−(विसल्पस्य) म० २। विसर्परोगस्य (विद्रधस्य) अ० ६।१२७।१। हृदयव्रणस्य (वातीकारस्य) वातरोगस्य (वा) च (अलजेः) अल भूषणपर्याप्तिशक्तिवारणेषु−क्विप्। सर्वधातुभ्य इन्। उ० ४।११८। अज गतिक्षेपणयोः−इन्। शक्तिनाशकस्य नेत्ररोगविशेषस्य। अन्यत् पूर्ववत् ॥