अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
यस्य॑ हे॒तोः प्र॒च्यव॑ते॒ यक्ष्मः॑ कर्ण॒त आ॑स्य॒तः। सर्वं॑ शीर्ष॒र्ण्यं ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
स्वर सहित पद पाठयस्य॑ । हे॒तो: । प्र॒ऽच्यव॑ते । यक्ष्म॑: । क॒र्ण॒त: । आ॒स्य॒त: । सर्व॑म् । शी॒र्ष॒ण्य᳡म् । ते॒ । रोग॑म् । ब॒हि: । नि: । म॒न्त्र॒या॒म॒हे॒ ॥१३.३॥
स्वर रहित मन्त्र
यस्य हेतोः प्रच्यवते यक्ष्मः कर्णत आस्यतः। सर्वं शीर्षर्ण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥
स्वर रहित पद पाठयस्य । हेतो: । प्रऽच्यवते । यक्ष्म: । कर्णत: । आस्यत: । सर्वम् । शीर्षण्यम् । ते । रोगम् । बहि: । नि: । मन्त्रयामहे ॥१३.३॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 3
विषय - समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पदार्थ -
(यस्य) जिस [रोग] के (हेतोः) कारण से (यक्ष्मः) राजरोग [क्षयी आदि] (कर्णतः) कान से और (आस्यतः) मुख से (प्रच्यवते) फैलता है, (सर्वम्) सब (ते) तेरे... म० १ ॥३॥
भावार्थ - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
टिप्पणी -
३−(यस्य) रोगस्य (हेतोः) कमिमनिजनि०। उ० १।७३। हि गतिवृद्ध्योः-तु। कारणात् (प्रच्यवते) विस्तीर्यते (यक्ष्मः) अ० २।१०।५। राजरोगः। अन्यत् सुगमम् ॥