अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 5
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
अ॑ङ्गभे॒दम॑ङ्गज्व॒रं वि॑श्वा॒ङ्ग्यं वि॒सल्प॑कम्। सर्वं॑ शीर्ष॒र्ण्यं ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
स्वर सहित पद पाठअ॒ङ्ग॒ऽभे॒दम् । अ॒ङ्ग॒ऽज्व॒रम् । वि॒श्व॒ऽअ॒ङ्ग्य᳡म् । वि॒ऽसल्प॑कम् । सर्व॑म् । शी॒र्ष॒ण्य᳡म् । ते॒ । रोग॑म् । ब॒हि:। नि: । म॒न्त्र॒या॒म॒हे॒ ॥१३.५॥
स्वर रहित मन्त्र
अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यं विसल्पकम्। सर्वं शीर्षर्ण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥
स्वर रहित पद पाठअङ्गऽभेदम् । अङ्गऽज्वरम् । विश्वऽअङ्ग्यम् । विऽसल्पकम् । सर्वम् । शीर्षण्यम् । ते । रोगम् । बहि:। नि: । मन्त्रयामहे ॥१३.५॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 5
विषय - समस्त शरीर के रोग नाश का उपदेश। इस सूक्त का मिलान अ० का० २ सूक्त ३३ से करो।
पदार्थ -
(अङ्गभेदम्) अङ्ग-अङ्ग की फूटन, (अङ्गज्वरम्) अङ्ग-अङ्ग के ज्वर और (विश्वाङ्ग्यम्) सर्वाङ्गव्यापी (विसल्पकम्) विसर्प रोग को। (सर्वम्) सब (ते) तेरे (शीर्षण्यम्) शिर के (रोगम्) रोग को (बहिः) बाहिर (निः मन्त्रयामहे) हम विचारपूर्वक निकालते हैं ॥५॥
भावार्थ - जैसे उत्तम वैद्य निदान पूर्व बाहिरी और भीतरी रोगों का नाश करके मनुष्यों को हृष्ट-पुष्ट बनाता है, वैसे ही विद्वान् लोग विचारपूर्वक अविद्या को मिटा कर आनन्दित होते हैं ॥१॥ यही भावार्थ २ से २२ तक अगले मन्त्रों में जानो ॥
टिप्पणी -
५−(अङ्गभेदम्) अ० ५।३०।९। शरीरावयवविदारम् (अङ्गज्वरम्) प्रत्यङ्गतापम् (विश्वाङ्ग्यम्) सर्वाङ्गभवम्। अन्यत् पूर्ववत् ॥