Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 23
सूक्त - यम, मन्त्रोक्त
देवता - सतः पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
आ यू॒थेव॑क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ जनि॒मान्त्यु॒ग्रः।मर्ता॑सश्चिदु॒र्वशीर॑कृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ॥
स्वर सहित पद पाठआ । यू॒थाऽइ॑व । क्षु॒ऽमति॑ । प॒श्व: । अ॒ख्य॒त् । दे॒वाना॑म् । जनि॑म । अन्ति॑ । उ॒ग्र: । मर्ता॑स: । चि॒त् । उ॒र्वशी॑: । अ॒कृ॒प्र॒न् । वृ॒धे । चि॒त् । अ॒र्य: । उप॑रस्य । आ॒यो: ॥३.२३॥
स्वर रहित मन्त्र
आ यूथेवक्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः।मर्तासश्चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः ॥
स्वर रहित पद पाठआ । यूथाऽइव । क्षुऽमति । पश्व: । अख्यत् । देवानाम् । जनिम । अन्ति । उग्र: । मर्तास: । चित् । उर्वशी: । अकृप्रन् । वृधे । चित् । अर्य: । उपरस्य । आयो: ॥३.२३॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 23
Subject - Victory, Freedom and Security
Meaning -
As the master surveys and assesses the material wealth of his house and prosperity, as the commander assesses and declares the forces under his command, so do you, O lustrous ruler, watch and confirm the presence and continuance around you of noble and brilliant scholars and leaders. So do the people, like the rise of dawns, plan and prepare for the rise of the land like the producer master praying for the generous cloud and seeking for the health and age of life’s longevity.