Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 51
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उच्छ्वञ्च॑मानापृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम्। ते गृ॒हासो॑घृत॒श्चुतः॑ स्यो॒ना वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑ ॥
स्वर सहित पद पाठउ॒त्ऽश्वञ्च॑माना । पृ॒थि॒वी । तु । ति॒ष्ठ॒तु॒ । स॒हस्र॑म् । मित॑: । उप॑ । हि । श्रय॑न्ताम् । ते । गृ॒हास॑: । घृ॒त॒ऽश्चुत॑:। स्यो॒ना:। वि॒श्वाहा॑ । अ॒स्मै॒ । श॒र॒णा: । स॒न्तु॒ । अत्र॑ ॥३.५१॥
स्वर रहित मन्त्र
उच्छ्वञ्चमानापृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम्। ते गृहासोघृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥
स्वर रहित पद पाठउत्ऽश्वञ्चमाना । पृथिवी । तु । तिष्ठतु । सहस्रम् । मित: । उप । हि । श्रयन्ताम् । ते । गृहास: । घृतऽश्चुत:। स्योना:। विश्वाहा । अस्मै । शरणा: । सन्तु । अत्र ॥३.५१॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 51
Subject - Victory, Freedom and Security
Meaning -
Waxing and blooming, let the earth be stable and peaceful. Let a thousand homes and people abide at peace and observe measured ways of life. And let those homes, abundant in ghrta and prosperity, full of comfort and joy, be a happy haven for this man for all time.