Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 72
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये ते॒ पूर्वे॒परा॑गता॒ अप॑रे पि॒तर॑श्च॒ ये। तेभ्यो॑ घृ॒तस्य॑ कु॒ल्यैतु श॒तधा॑राव्युन्द॒ती ॥
स्वर सहित पद पाठये । ते॒ । पूर्वे॑ । परा॑ऽगता: । अप॑रे । पि॒तर॑: । च॒ । ये । तेभ्य॑: । घृ॒तस्य॑ । कु॒ल्या॑ । ए॒तु॒ । श॒तऽधा॑रा । वि॒ऽउ॒द॒न्ती ॥३.७२॥
स्वर रहित मन्त्र
ये ते पूर्वेपरागता अपरे पितरश्च ये। तेभ्यो घृतस्य कुल्यैतु शतधाराव्युन्दती ॥
स्वर रहित पद पाठये । ते । पूर्वे । पराऽगता: । अपरे । पितर: । च । ये । तेभ्य: । घृतस्य । कुल्या । एतु । शतऽधारा । विऽउदन्ती ॥३.७२॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 72
Subject - Victory, Freedom and Security
Meaning -
O man of knowledge and yajnic action, for all those parental seniors and ancestors of yours, ancient and later ones, who have gone before, let the streams of ghrta overflow abundant in a hundred ways of yajna in their honour.