Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 39
    सूक्त - यम, मन्त्रोक्त देवता - परा त्रिष्टुप् पङ्क्ति छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    स्वा॑स॒स्थेभ॑वत॒मिन्द॑वे नो यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भिः। वि श्लोक॑ एतिप॒थ्येव सू॒रिः शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृता॑स ए॒तत् ॥

    स्वर सहित पद पाठ

    स्वास॑स्थे॒ इति॑ सु॒ऽआस॑स्थे । भ॒व॒त॒म् । इन्द॑वे । न॒: । यु॒जे । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नम॑:ऽभि: । वि । श्लोक॑ । ए॒ति॒ । प॒थ्या॑ऽइव । सू॒रि: । शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृता॑स: । ए॒तत् ॥३.३९॥


    स्वर रहित मन्त्र

    स्वासस्थेभवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः। वि श्लोक एतिपथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत् ॥

    स्वर रहित पद पाठ

    स्वासस्थे इति सुऽआसस्थे । भवतम् । इन्दवे । न: । युजे । वाम् । ब्रह्म । पूर्व्यम् । नम:ऽभि: । वि । श्लोक । एति । पथ्याऽइव । सूरि: । शृण्वन्तु । विश्वे । अमृतास: । एतत् ॥३.३९॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 39

    Meaning -
    Pray be present to our mind and vision in your seat in our heart. I join you with submission and homage of salutations and offer divine songs of ancient and eternal time in homage of adoration to you. This mighty song of adoration rises and reaches you by the straight and clear path of love and adoration, and may all the immortal souls of the world listen and rejoice in this song which shines bright as the sun.

    इस भाष्य को एडिट करें
    Top