Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 58
    सूक्त - यम, मन्त्रोक्त देवता - विराट् त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    सं ग॑च्छस्वपि॒तृभिः॒ सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्योमन्। हि॒त्वाव॒द्यंपुन॒रस्त॒मेहि॒ सं ग॑च्छतां त॒न्वा सु॒वर्चाः॑ ॥

    स्वर सहित पद पाठ

    सम् । ग॒च्छ॒स्व॒ । पि॒तृऽभि॑: । सम् । य॒मेन॑ । इ॒ष्टापू॒र्तेन॑ । प॒र॒मे । विऽओ॑मन् । हि॒त्वा । अ॒व॒द्यम् । पुन॑: । अस्त॑म् । आ । इ॒हि॒ । सम् । ग॒च्छ॒ता॒म् । त॒न्वा॑ । सु॒ऽवर्चा॑: ॥५.५८॥


    स्वर रहित मन्त्र

    सं गच्छस्वपितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन्। हित्वावद्यंपुनरस्तमेहि सं गच्छतां तन्वा सुवर्चाः ॥

    स्वर रहित पद पाठ

    सम् । गच्छस्व । पितृऽभि: । सम् । यमेन । इष्टापूर्तेन । परमे । विऽओमन् । हित्वा । अवद्यम् । पुन: । अस्तम् । आ । इहि । सम् । गच्छताम् । तन्वा । सुऽवर्चा: ॥५.५८॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 58

    Meaning -
    O soul, join with pitrpranic energies and go forward, join with another life time for future existence and go forward, join with your acts of choice and obligation and go forward to the highest space. Having left the imperfect and exhausted life, go to a new home, join with another vigorous bright body full of fresh life again.

    इस भाष्य को एडिट करें
    Top