Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 54
सूक्त - इन्दु
देवता - पुरोऽनुष्टुप् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अथ॑र्वापू॒र्णं च॑म॒सं यमि॑न्द्रा॒याबि॑भर्वा॒जिनी॑वते। तस्मि॑न्कृणोति सुकृ॒तस्य॑भ॒क्षं तस्मि॒न्निन्दुः॑ पवते विश्व॒दानीम् ॥
स्वर सहित पद पाठअथ॑र्वा । पू॒र्णम् । च॒म॒सम् । यम् । इन्द्रा॑य । अबि॑भ: । वा॒जिनी॑ऽवते । तस्मि॑न् । कृ॒णो॒ति॒ । सु॒ऽकृ॒तस्य॑ । भ॒क्षम् । तस्मि॑न् इन्दु॑: । प॒व॒ते॒ । वि॒श्व॒ऽदानी॑म् ॥३.५४॥
स्वर रहित मन्त्र
अथर्वापूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते। तस्मिन्कृणोति सुकृतस्यभक्षं तस्मिन्निन्दुः पवते विश्वदानीम् ॥
स्वर रहित पद पाठअथर्वा । पूर्णम् । चमसम् । यम् । इन्द्राय । अबिभ: । वाजिनीऽवते । तस्मिन् । कृणोति । सुऽकृतस्य । भक्षम् । तस्मिन् इन्दु: । पवते । विश्वऽदानीम् ॥३.५४॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 54
Subject - Victory, Freedom and Security
Meaning -
The ladle of life which Atharva, eternal lord of constancy, fills and provides for the vibrant, energetic and winsome soul is full, in which the lord provides the man’s share of potential food and joy for noble action, and therein flows the nectar of life constantly in the state of purity (unless it is polluted through ignorance or by one’s own negative choice).