Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 26
    सूक्त - यम, मन्त्रोक्त देवता - भुरिक् जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    धा॒ता मा॒निरृ॑त्या॒ दक्षि॑णाया दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑इवो॒परि॑।लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥

    स्वर सहित पद पाठ

    धा॒ता । मा॒ । नि:ऽऋ॑त्या: । दक्षि॑णाया: । दि॒श: । पा॒तु॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्याम्ऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.२६॥


    स्वर रहित मन्त्र

    धाता मानिरृत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिइवोपरि।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥

    स्वर रहित पद पाठ

    धाता । मा । नि:ऽऋत्या: । दक्षिणाया: । दिश: । पातु । बाहुऽच्युता । पृथिवी । द्याम्ऽइव । उपरि । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥३.२६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 26

    Meaning -
    May Dhata, lord sustainer of the universe, protect me from adversity from the southern direction like the earth and heaven above moved in harmony by the dynamic complementarities of nature’s divine forces in the cosmic circuit. O divine performers of yajna for the divinities, benefactors of the world and path makers of humanity, we invoke and adore you who stay here with us and partake of our holy offerings.

    इस भाष्य को एडिट करें
    Top