Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 4
सूक्त - यम, मन्त्रोक्त
देवता - सतः पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
प्र॑जान॒त्यघ्न्ये जीवलो॒कं दे॒वानां॒ पन्था॑मनुसं॒चर॑न्ती। अ॒यं ते॒गोप॑ति॒स्तं जु॑षस्व स्व॒र्गं लो॒कमधि॑ रोहयैनम् ॥
स्वर सहित पद पाठप्र॒ऽजा॒न॒ती । अ॒घ्न्ये॒ । जी॒व॒ऽलो॒कम् । दे॒वाना॑म् । पन्था॑म् । अ॒नु॒ऽसं॒चर॑न्ती ।अ॒यम् । ते॒ । गोऽप॑ति: । तम् । जु॒ष॒स्व॒ । स्व॒:ऽगम् । लो॒कम् । अधि॑ । रो॒ह॒य॒ । ए॒न॒म् ॥३.४॥
स्वर रहित मन्त्र
प्रजानत्यघ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती। अयं तेगोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥
स्वर रहित पद पाठप्रऽजानती । अघ्न्ये । जीवऽलोकम् । देवानाम् । पन्थाम् । अनुऽसंचरन्ती ।अयम् । ते । गोऽपति: । तम् । जुषस्व । स्व:ऽगम् । लोकम् । अधि । रोहय । एनम् ॥३.४॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 4
Subject - Victory, Freedom and Security
Meaning -
O woman, you are inviolable, never to be hurt in any way. You know the ways and mores of the living world, and you follow the paths of the divinities. This man (who offered his hand in marriage to you) is now the protector of your person, mind and senses. He is your husband, love him, and with your love, rise and raise him to the heights of happiness in the world.