Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 31
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ए॒तत्ते॑ दे॒वःस॑वि॒ता वासो॑ ददाति॒ भर्त॑वे। तत्त्वं॑ य॒मस्य॒ राज्ये॒ वसा॑नस्ता॒र्प्यं चर॥
स्वर सहित पद पाठए॒तत् । ते॒ । दे॒व: । स॒वि॒ता । वास॑: । द॒दा॒ति॒ । भर्त॑वे । तत् । त्वम् । य॒मस्य॑ । राज्ये॑ । वसा॑न: । ता॒र्प्य॑म् । च॒र॒ ॥४.३१॥
स्वर रहित मन्त्र
एतत्ते देवःसविता वासो ददाति भर्तवे। तत्त्वं यमस्य राज्ये वसानस्तार्प्यं चर॥
स्वर रहित पद पाठएतत् । ते । देव: । सविता । वास: । ददाति । भर्तवे । तत् । त्वम् । यमस्य । राज्ये । वसान: । तार्प्यम् । चर ॥४.३१॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 31
Subject - Victory, Freedom and Security
Meaning -
O man, this is your vestment, this body, this wear, this home, this earth, which Savita, lord creator and giver of life and light, the ruler and sustainer, gives you for your sustenance and well being. Wearing that vestment for self-fulfilment, live, move around and enjoy yourself in the dominion of Yama, lord ruler of time and the law of life.