Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 46
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
सर॑स्वतींपि॒तरो॑ हवन्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः। आ॒सद्या॒स्मिन्ब॒र्हिषि॑मादयध्वमनमी॒वा इष॒ आ धे॑ह्य॒स्मे ॥
स्वर सहित पद पाठसर॑स्वतीम् । पि॒तर॑: । ह॒व॒न्ते॒ । द॒क्षि॒णा । य॒ज्ञम् । अ॒भि॒ऽनक्ष॑माणा: । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् । अ॒न॒मी॒वा: । इष॑: । आ । धे॒हि॒ । अ॒स्मे इति॑ ॥४.४६॥
स्वर रहित मन्त्र
सरस्वतींपितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः। आसद्यास्मिन्बर्हिषिमादयध्वमनमीवा इष आ धेह्यस्मे ॥
स्वर रहित पद पाठसरस्वतीम् । पितर: । हवन्ते । दक्षिणा । यज्ञम् । अभिऽनक्षमाणा: । आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् । अनमीवा: । इष: । आ । धेहि । अस्मे इति ॥४.४६॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 46
Subject - Victory, Freedom and Security
Meaning -
Pitaras, parental seniors, invoke and adore Sarasvati when they organise and accomplish Dakshina yajna for simple and natural gifts of skill, knowledge and expertise. O lovers of yajna and knowledge, come, sit on this vedi and enjoy, and spread the joy of learning all round. O Mother, bless us with pure, uncontaminated, nourishing gifts of food and energy for body, mind and soul.