Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 5
जु॒हूर्दा॑धार॒द्यामु॑प॒भृद॒न्तरि॑क्षं ध्रु॒वा दा॑धार पृथि॒वीं प्र॑ति॒ष्ठाम्। प्रती॒मांलो॒का घृ॒तपृ॑ष्ठाः स्व॒र्गाः कामं॑कामं॒ यज॑मानाय दुह्राम् ॥
स्वर सहित पद पाठजु॒हू: । दा॒धा॒र॒ । द्याम् । उ॒प॒ऽभृत् । अ॒न्तरि॑क्षम् । ध्रु॒वा । दा॒धा॒र॒ । पृ॒थि॒वीम् । प्र॒ति॒ऽस्थाम् । प्रति॑ । ई॒माम् । लो॒का: । घृ॒तऽपृ॑ष्ठा: । स्व॒:ऽगा: । काम॑म्ऽकामम् । यज॑मानाय । दु॒ह्ना॒म् ॥४.५॥
स्वर रहित मन्त्र
जुहूर्दाधारद्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम्। प्रतीमांलोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥
स्वर रहित पद पाठजुहू: । दाधार । द्याम् । उपऽभृत् । अन्तरिक्षम् । ध्रुवा । दाधार । पृथिवीम् । प्रतिऽस्थाम् । प्रति । ईमाम् । लोका: । घृतऽपृष्ठा: । स्व:ऽगा: । कामम्ऽकामम् । यजमानाय । दुह्नाम् ॥४.५॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 5
Subject - Victory, Freedom and Security
Meaning -
Juhu, the ladle that holds the havi for the fire, the cosmic process of giving, sustains the high region of light. Upabhrt, the vessel that holds the havi for the Juhu, the process of nature that holds the wealth of abundance for release towards the process of offering, sustains the middle region of the firmament. And Dhruva, the fixed and settled container of havi, nature’s process of divine stability, sustains the earth. May all regions bright with the shine of ghrta, which lead to paradisal joy, bear and bring to the stable earth fulfilment of desire for the yajamana. (The cosmic process of sustenance is a circuitous balance of centrifugal and centripetal forces, the centre being the lord Supreme, dimensionless Infinity, smaller than the smallest, greater than the greatest. Reference may be made to Rgveda 1, 164, 35 and Atharva-veda 9, 10, 13-14, and to Kathopanishad 1, 2, 20 and Shvetashvataropanishad 3, 20, yajna thus is a symbol of the universe and the structure and process of yajna, a symbol of the structure and process of the universe.)