Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 30
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
कोशं॑ दुहन्तिक॒लशं॒ चतु॑र्बिल॒मिडां॑ धे॒नुं मधु॑मतीं स्व॒स्तये॑। ऊर्जं॒ मद॑न्ती॒मदि॑तिं॒जने॒ष्वग्ने॒ मा हिं॑सीः पर॒मे व्योमन् ॥
स्वर सहित पद पाठकोश॑म् । दु॒ह॒न्ति॒ । क॒लश॑म् । चतु॑:ऽबिलम् । इडा॑म् । धे॒नुम् । मधु॑ऽमतीम् । स्व॒स्तये॑ । ऊर्ज॑म् । मद॑न्तीम् । अदि॑तिम् । जने॑षु । अग्ने॑ । मा । हिं॒सी॒: । प॒र॒मे । विऽओ॑मन् ॥४.३०॥
स्वर रहित मन्त्र
कोशं दुहन्तिकलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये। ऊर्जं मदन्तीमदितिंजनेष्वग्ने मा हिंसीः परमे व्योमन् ॥
स्वर रहित पद पाठकोशम् । दुहन्ति । कलशम् । चतु:ऽबिलम् । इडाम् । धेनुम् । मधुऽमतीम् । स्वस्तये । ऊर्जम् । मदन्तीम् । अदितिम् । जनेषु । अग्ने । मा । हिंसी: । परमे । विऽओमन् ॥४.३०॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 30
Subject - Victory, Freedom and Security
Meaning -
People milk the treasure trove of life-giving mi lk for their well being all round: It is the Cow with four udders, giving life energy. It is Ida, Eternal Speech of Divinity with knowledge of Dharma, Artha, Kama and Moksha. It is Aditi, Eternal Nature, indivisible, imperishable, indestructible. It is Energy Itself abiding in the highest space, rejoicing among people. O Agni, leading light of life and ruler of the earth, do not kill, do not even hurt the Cow, the Ida, the Aditi, the Energy.