Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 34
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
एनी॑र्धा॒नाहरि॑णीः॒ श्येनी॑रस्य कृ॒ष्णा धा॒ना रोहि॑णीर्धे॒नव॑स्ते। ति॒लव॑त्सा॒ऊर्ज॑म॒स्मै दुहा॑ना वि॒श्वाहा॑ स॒न्त्वन॑पस्पुरन्तीः ॥
स्वर सहित पद पाठएनी॑: । धा॒ना: । हरि॑णी: । श्येनी॑: । अ॒स्य॒ । कृ॒ष्णा: । धा॒ना: । रोहि॑णी: । धे॒नव॑: । ते॒ । ति॒लऽव॑त्सा: ।ऊर्ज॑म् । अ॒स्मै । दुहा॑ना: । वि॒श्वाहा॑ । स॒न्तु॒ । अ॒न॒प॒ऽस्फुर॑न्ती: ॥४.३४॥
स्वर रहित मन्त्र
एनीर्धानाहरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते। तिलवत्साऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्पुरन्तीः ॥
स्वर रहित पद पाठएनी: । धाना: । हरिणी: । श्येनी: । अस्य । कृष्णा: । धाना: । रोहिणी: । धेनव: । ते । तिलऽवत्सा: ।ऊर्जम् । अस्मै । दुहाना: । विश्वाहा । सन्तु । अनपऽस्फुरन्ती: ॥४.३४॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 34
Subject - Victory, Freedom and Security
Meaning -
Variegated, yellow, white, black, ruddy, those with little calves having sesamum moles on the forehead, bearing and yielding nourishing milk and energy for this man always without any disturbance, let these be by him without any break.