Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 64
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यद्वो॑अ॒ग्निरज॑हा॒देक॒मङ्गं॑ पितृलो॒कं ग॒मयं॑ जा॒तवे॑दाः। तद्व॑ ए॒तत्पुन॒राप्या॑ययामि सा॒ङ्गाः स्व॒र्गे पि॒तरो॑ मादयध्वम् ॥
स्वर सहित पद पाठयत् । व॒: । अ॒ग्नि: । अज॑हात् । एक॑म् । अङ्ग॑म् । पि॒तृऽलो॒कम् । ग॒मय॑न् । जा॒तऽवे॑दा: । तत् । व॒: । ए॒तत् । पुन॑: । आ । प्या॒य॒या॒मि॒ । स॒ऽअ॒ङ्गा । स्व॒:ऽगे । पि॒तर॑: । मा॒द॒य॒ध्व॒म् ॥४.६४॥
स्वर रहित मन्त्र
यद्वोअग्निरजहादेकमङ्गं पितृलोकं गमयं जातवेदाः। तद्व एतत्पुनराप्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥
स्वर रहित पद पाठयत् । व: । अग्नि: । अजहात् । एकम् । अङ्गम् । पितृऽलोकम् । गमयन् । जातऽवेदा: । तत् । व: । एतत् । पुन: । आ । प्याययामि । सऽअङ्गा । स्व:ऽगे । पितर: । मादयध्वम् ॥४.६४॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 64
Subject - Victory, Freedom and Security
Meaning -
O pitaras, if Jataveda Agni, leading light of life and duty, while leading you to the stage of retirement, i.e., Vanaprastha or Sanyasa, left over some part of your obligations towards the seniors and sages, unaccomplished, I would complete and fulfil those for you so that you be happy at peace at your full and best in that state of life leading you to heavenly joy.