Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 11
शम॑ग्नेप॒श्चात्त॑प॒ शं पु॒रस्ता॒च्छमु॑त्त॒राच्छम॑ध॒रात्त॑पैनम्। एक॑स्त्रे॒धाविहि॑तो जातवेदः स॒म्यगे॑नं धेहि सु॒कृता॑मु लो॒के ॥
स्वर सहित पद पाठशम् । अ॒ग्ने॒ । प॒श्चात् । त॒प॒ । शम् । पु॒रस्ता॑त् । शम् । उ॒त्त॒रात् । शम् । अ॒ध॒रात् । त॒प॒ । ए॒न॒म् । एक॑: । त्रे॒धा । विऽहि॑त: । जा॒त॒ऽवे॒द॒: । स॒म्यक् । ए॒न॒म् । धे॒हि॒ । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒के ॥४.११॥
स्वर रहित मन्त्र
शमग्नेपश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम्। एकस्त्रेधाविहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥
स्वर रहित पद पाठशम् । अग्ने । पश्चात् । तप । शम् । पुरस्तात् । शम् । उत्तरात् । शम् । अधरात् । तप । एनम् । एक: । त्रेधा । विऽहित: । जातऽवेद: । सम्यक् । एनम् । धेहि । सुऽकृताम् । ऊं इति । लोके ॥४.११॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 11
Subject - Victory, Freedom and Security
Meaning -
O Jataveda Agni, lord omnipresent and omniscient, leading light and fire of life, though One, you are three-way self-manifestive (As Agni on earth, as Vayu in the firmament, and as Aditya in the regions of light, as Vishva, Taijas and Prajna, as Virat, Hiranyagarbha and Ishvara, as Brahma, Vishnu and Mahesha, and as A, U, M of Aum). Pray heat, temper and shine this yajamana to peace, purity and sanctity from the back, from front, from above and from below (in meditation on Sushumna, in watchful perception upfront, in thought and intelligence in the brain and lower senses and emotions in the lowers regions), and thus secure him in the world of noble action and noble fruit with people of noble action and integrity.