Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 51
इ॒दं पि॒तृभ्यः॒प्र भ॑रामि ब॒र्हिर्जी॒वं दे॒वेभ्य॒ उत्त॑रं स्तृणामि। तदा रो॑ह पुरुष॒ मेध्यो॒भव॒न्प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम् ॥
स्वर सहित पद पाठइ॒दम् । पि॒तृऽभ्य॑: । प्र । भ॒रा॒मि॒ । ब॒र्हि:। जीवम् । दे॒वेभ्य॒: । उत्ऽत॑रम् । स्तृ॒णा॒मि॒। तत् । आ । रो॒ह॒ । पु॒रु॒ष॒ । मेध्य॑: । भव॑न् । प्रति॑ । त्वा॒ । जा॒न॒न्तु॒ । पि॒तर॑: । परा॑ऽइतम् ॥४.५१॥
स्वर रहित मन्त्र
इदं पितृभ्यःप्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि। तदा रोह पुरुष मेध्योभवन्प्रति त्वा जानन्तु पितरः परेतम् ॥
स्वर रहित पद पाठइदम् । पितृऽभ्य: । प्र । भरामि । बर्हि:। जीवम् । देवेभ्य: । उत्ऽतरम् । स्तृणामि। तत् । आ । रोह । पुरुष । मेध्य: । भवन् । प्रति । त्वा । जानन्तु । पितर: । पराऽइतम् ॥४.५१॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 51
Subject - Victory, Freedom and Security
Meaning -
I bear and bring this holy seat for the parental seniors, this life itself made better and higher, which I spread as an open book for the divines on the vedi. O man, raising yourself and being thus sacred and revered, rise and occupy this holy position, and, in response, let the parents and seniors know and recognise you rising to the highest sanctity of your being.