अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 1
यद॑स्या अंहु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत्। मु॒ष्काविद॑स्या एज॒तो गो॑श॒फे श॑कु॒लावि॑व ॥
स्वर सहित पद पाठयत् । अ॒स्या॒: । अंहु॒ऽभेद्या: । कृ॒धु । स्थू॒लम् । उ॒पऽअत॑सत् ॥ मु॒ष्कौ । इत् । अ॒स्या॒: । ए॒ज॒त॒: । गो॑ऽश॒फे । श॑कु॒लौऽइ॑व ॥१३६.१॥
स्वर रहित मन्त्र
यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्। मुष्काविदस्या एजतो गोशफे शकुलाविव ॥
स्वर रहित पद पाठयत् । अस्या: । अंहुऽभेद्या: । कृधु । स्थूलम् । उपऽअतसत् ॥ मुष्कौ । इत् । अस्या: । एजत: । गोऽशफे । शकुलौऽइव ॥१३६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 1
Subject - Prajapati
Meaning -
When the small as well as great acts of the people who clear out sin and crime from society are appreciated by the ruler and the enlightened officers, they, the ruler and the elite, captivate the heart of the people and they shine in their eyes as Shakula fish shine in a little pool of water, and the thieves quake in fear.