Loading...
अथर्ववेद > काण्ड 20 > सूक्त 136

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 3
    सूक्त - देवता - प्रजापतिः छन्दः - आर्ष्यनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    यद॑ल्पिका॒स्वल्पिका॒ कर्क॑न्धू॒केव॒ पद्य॑ते। वा॑सन्ति॒कमि॑व॒ तेज॑नं॒ यन्त्य॒वाता॑य॒ वित्प॑ति ॥

    स्वर सहित पद पाठ

    यत् । अल्पि॑का॒सु । अ॑ल्पिका॒ । कर्क॑ऽधू॒के । अव॒ऽसद्यते ॥ वास॑न्ति॒कम्ऽइ॑व॒ । तेज॑न॒म् । यन्ति॒ । अ॒वाता॑य॒ । वित्प॑ति ॥१३६.३॥


    स्वर रहित मन्त्र

    यदल्पिकास्वल्पिका कर्कन्धूकेव पद्यते। वासन्तिकमिव तेजनं यन्त्यवाताय वित्पति ॥

    स्वर रहित पद पाठ

    यत् । अल्पिकासु । अल्पिका । कर्कऽधूके । अवऽसद्यते ॥ वासन्तिकम्ऽइव । तेजनम् । यन्ति । अवाताय । वित्पति ॥१३६.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 3

    Meaning -
    When among the smallest of the small citizens of a nation, the people are made to fall like smallest berries from the main branch, then in that state of distress they rise with heat of passion for peace and freedom as from cold into warmth of the sun in spring after winter.

    इस भाष्य को एडिट करें
    Top