अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 7
म॑हान॒ग्न्युप॑ ब्रूते भ्र॒ष्टोऽथाप्य॑भूभुवः। यथै॒व ते॑ वनस्पते॒ पिप्प॑ति॒ तथै॑वेति ॥
स्वर सहित पद पाठम॒हा॒न् । अ॒ग्नी इति॑ । उप॑ । ब्रू॒ते॒ । भ्र॒ष्ट: । अथ॑ । अपि॑ । अ॑भुव ॥ यथा॒ । एव । ते॑ ।वनस्पते॒ । पिप्प॑ति॒ । तथा॑ । एवति॑ ॥१३६.७॥
स्वर रहित मन्त्र
महानग्न्युप ब्रूते भ्रष्टोऽथाप्यभूभुवः। यथैव ते वनस्पते पिप्पति तथैवेति ॥
स्वर रहित पद पाठमहान् । अग्नी इति । उप । ब्रूते । भ्रष्ट: । अथ । अपि । अभुव ॥ यथा । एव । ते ।वनस्पते । पिप्पति । तथा । एवति ॥१३६.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 7
Subject - Prajapati
Meaning -
The man of two great fires, of ripe understanding and destroyer of weakness, should be able to say: O Vanaspati, lord of the woods and fire, as man fills up the mortar with grain to refine it and feed the fire, so may it be with us, filling ourselves with knowledge, refine ourselves to wisdom and vision and feed the spirit for peace and enlightenment leading to bliss.