अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 6
म॑हान॒ग्न्युलूखलमति॒क्राम॑न्त्यब्रवीत्। यथा॒ तव॑ वनस्पते॒ निर॑घ्नन्ति॒ तथै॑वेति ॥
स्वर सहित पद पाठम॒हा॒न् । अ॒ग्नी इति॑ । उ॑लूखलम् । अतिक्राम॑न्ति । अब्रवीत् ॥ यथा॒ । तव॑ । वनस्पते॒ । निर॑घ॒न्ति॒ । तथा॑ । एवति॑ ॥१३६.६॥।
स्वर रहित मन्त्र
महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्। यथा तव वनस्पते निरघ्नन्ति तथैवेति ॥
स्वर रहित पद पाठमहान् । अग्नी इति । उलूखलम् । अतिक्रामन्ति । अब्रवीत् ॥ यथा । तव । वनस्पते । निरघन्ति । तथा । एवति ॥१३६.६॥।
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 6
Subject - Prajapati
Meaning -
The man of two great fires should go beyond the mortar and pestle and say: O Vanaspati, lord of the woods, as we pound the grain in the mortar to refine it, so may we reflect upon our consciousness within and refine ourselves with knowledge.