अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 11
म॑हान॒ग्नी म॑हान॒ग्नं धाव॑न्त॒मनु॑ धावति। इ॒मास्तद॑स्य॒ गा र॑क्ष॒ यभ॒ माम॑द्ध्यौद॒नम् ॥
स्वर सहित पद पाठम॒हा॒न् । अ॒ग्नी इति॑ । म॑हान् । अ॒ग्नम् । धाव॑न्त॒म् । अनु॑ । धावति ॥ इ॒मा: । तत् । अ॑स्य॒ । गा: । र॑क्ष॒ । यभ॒ । माम् । अ॑द्धि॒ । औद॒नम् ॥११३६.११॥
स्वर रहित मन्त्र
महानग्नी महानग्नं धावन्तमनु धावति। इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥
स्वर रहित पद पाठमहान् । अग्नी इति । महान् । अग्नम् । धावन्तम् । अनु । धावति ॥ इमा: । तत् । अस्य । गा: । रक्ष । यभ । माम् । अद्धि । औदनम् ॥११३६.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 11
Subject - Prajapati
Meaning -
The man of two great fires follows after the greater man of both the fires, spiritual and social. O Yama, lord of law and human destiny, protect the lands, cows and cultural traditions of this great man and provide the rice meal for me.