अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 2
यदा॑ स्थू॒लेन॒ पस॑साणौ मु॒ष्का उपा॑वधीत्। विष्व॑ञ्चा व॒स्या वर्ध॑तः॒ सिक॑तास्वेव॒ गर्द॑भौ ॥
स्वर सहित पद पाठयदा॑ । स्थू॒लेन॒ । पय॑सा । अणो । मु॒ष्कौ । उप॑ । अ॒व॒धी॒त् ॥ विष्व॑ञ्चा । व॒स्या । वर्धत॒: । सिक॑तासु । ए॒व । गर्द॑भौ ॥१३६.२॥
स्वर रहित मन्त्र
यदा स्थूलेन पससाणौ मुष्का उपावधीत्। विष्वञ्चा वस्या वर्धतः सिकतास्वेव गर्दभौ ॥
स्वर रहित पद पाठयदा । स्थूलेन । पयसा । अणो । मुष्कौ । उप । अवधीत् ॥ विष्वञ्चा । वस्या । वर्धत: । सिकतासु । एव । गर्दभौ ॥१३६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 2
Subject - Prajapati
Meaning -
When by the strong force of the law of the dominion the ruler punishes the thieves, men and women both, even in the smallest cases of violation, all citizens of the dominion rise and grow, enjoying happily, like white flowers on the sandy beach sprinkled with water.