Loading...
अथर्ववेद > काण्ड 20 > सूक्त 136

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 5
    सूक्त - देवता - प्रजापतिः छन्दः - निचृदनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    म॑हान॒ग्न्यतृप्नद्वि॒ मोक्र॑द॒दस्था॑नासरन्। शक्ति॑का॒नना॑ स्वच॒मश॑कं सक्तु॒ पद्य॑म् ॥

    स्वर सहित पद पाठ

    म॒हा॒न् । अ॒ग्नी इत‍ि॑ । अ॑तृप्नत् । वि । मोक्र॑द॒त् । अस्था॑ना । आसरन् ॥ श॑क्तिका॒नना: । स्व॑च॒मश॑कम् । सक्तु॒ । पद्य॑म् ॥१३६.५॥


    स्वर रहित मन्त्र

    महानग्न्यतृप्नद्वि मोक्रददस्थानासरन्। शक्तिकानना स्वचमशकं सक्तु पद्यम् ॥

    स्वर रहित पद पाठ

    महान् । अग्नी इत‍ि । अतृप्नत् । वि । मोक्रदत् । अस्थाना । आसरन् ॥ शक्तिकानना: । स्वचमशकम् । सक्तु । पद्यम् ॥१३६.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 5

    Meaning -
    The man of greatness should feed and satisfy two fires: the fire of yajna and the fire of hunger. Nor should he hesitate to take the risk of going to untrodden fields. So may we, lovers of strength and vigour, find good food and barley sattu in our dishes.

    इस भाष्य को एडिट करें
    Top