अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 10
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - सर्वाधारवर्णन सूक्त
यत्र॑ लो॒कांश्च॒ कोशां॒श्चापो॒ ब्रह्म॒ जना॑ वि॒दुः। अस॑च्च॒ यत्र॒ सच्चा॒न्त स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयत्र॑ । लो॒कान् । च॒ । कोशा॑न् । च॒ । आप॑: । ब्रह्म॑ । जना॑: । वि॒दु: । अस॑त् । च॒ । यत्र॑ । सत् । च॒ । अ॒न्त: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१०॥
स्वर रहित मन्त्र
यत्र लोकांश्च कोशांश्चापो ब्रह्म जना विदुः। असच्च यत्र सच्चान्त स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयत्र । लोकान् । च । कोशान् । च । आप: । ब्रह्म । जना: । विदु: । असत् । च । यत्र । सत् । च । अन्त: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१०॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 10
Translation -
Wherein the worlds (lokān ) and the treasures (kosan), the actions (āpah) and the knowledge (brahma) reside, thus the people know; wherein lies the non-existent (asat) as well as the existent (sat); tell me of that Skambha; which of so many, indeed, is He ?