Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 10
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - उपरिष्टाद्बृहती सूक्तम् - सर्वाधारवर्णन सूक्त

    यत्र॑ लो॒कांश्च॒ कोशां॒श्चापो॒ ब्रह्म॒ जना॑ वि॒दुः। अस॑च्च॒ यत्र॒ सच्चा॒न्त स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    यत्र॑ । लो॒कान् । च॒ । कोशा॑न् । च॒ । आप॑: । ब्रह्म॑ । जना॑: । वि॒दु: । अस॑त् । च॒ । यत्र॑ । सत् । च॒ । अ॒न्त: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१०॥


    स्वर रहित मन्त्र

    यत्र लोकांश्च कोशांश्चापो ब्रह्म जना विदुः। असच्च यत्र सच्चान्त स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    यत्र । लोकान् । च । कोशान् । च । आप: । ब्रह्म । जना: । विदु: । असत् । च । यत्र । सत् । च । अन्त: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 10

    Translation -
    Wherein the worlds (lokān ) and the treasures (kosan), the actions (āpah) and the knowledge (brahma) reside, thus the people know; wherein lies the non-existent (asat) as well as the existent (sat); tell me of that Skambha; which of so many, indeed, is He ?

    इस भाष्य को एडिट करें
    Top