अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 41
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - आर्षी त्रिपदा गायत्री
सूक्तम् - सर्वाधारवर्णन सूक्त
यो वे॑त॒सं हि॑र॒ण्ययं॑ तिष्ठन्तं सलि॒ले वेद॑। स वै गुह्यः॑ प्र॒जाप॑तिः ॥
स्वर सहित पद पाठय: । वे॒त॒सम् । हि॒र॒ण्यय॑म् । तिष्ठ॑न्तम् । स॒लि॒ले । वेद॑ । स: । वै । गुह्य॑: । प्र॒जाऽप॑ति: ॥७.४१॥
स्वर रहित मन्त्र
यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद। स वै गुह्यः प्रजापतिः ॥
स्वर रहित पद पाठय: । वेतसम् । हिरण्ययम् । तिष्ठन्तम् । सलिले । वेद । स: । वै । गुह्य: । प्रजाऽपति: ॥७.४१॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 41
Translation -
He, who knows the golden reed (hiranya-vetese) that stands in the flood, he, indeed, is the hidden (guhya) Lord of creation.