Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 24
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - अनुष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    यत्र॑ दे॒वा ब्र॑ह्म॒विदो॒ ब्रह्म॑ ज्ये॒ष्ठमु॒पास॑ते। यो वै तान्वि॒द्यात्प्र॒त्यक्षं॒ स ब्र॒ह्मा वेदि॑ता स्यात् ॥

    स्वर सहित पद पाठ

    यत्र॑ । दे॒वा: । ब्र॒ह्म॒ऽविद॑: । ब्रह्म॑ । ज्ये॒ष्ठम् । उ॒प॒ऽआस॑ते । य: । वै । तान् । वि॒द्यात् । प्र॒ति॒ऽअक्ष॑म् । स: । ब्र॒ह्मा । वेदि॑ता । स्या॒त् ॥७.२४॥


    स्वर रहित मन्त्र

    यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते। यो वै तान्विद्यात्प्रत्यक्षं स ब्रह्मा वेदिता स्यात् ॥

    स्वर रहित पद पाठ

    यत्र । देवा: । ब्रह्मऽविद: । ब्रह्म । ज्येष्ठम् । उपऽआसते । य: । वै । तान् । विद्यात् । प्रतिऽअक्षम् । स: । ब्रह्मा । वेदिता । स्यात् ॥७.२४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 24

    Translation -
    Where the enlightened ones, who have realized the Lord supreme, worship the eldest Lord supreme, whosever knows them directly and surely, he shall become the knower, the realizer.

    इस भाष्य को एडिट करें
    Top