अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 25
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
बृ॒हन्तो॒ नाम॒ ते दे॒वा येऽस॑तः॒ परि॑ जज्ञि॒रे। एकं॒ तदङ्गं॑ स्क॒म्भस्यास॑दाहुः प॒रो जनाः॑ ॥
स्वर सहित पद पाठबृ॒हन्त॑: । नाम॑ । ते । दे॒वा: । ये । अस॑त: । परि॑ । ज॒ज्ञि॒रे । एक॑म् । तत् । अङ्ग॑म् । स्क॒म्भस्य॑ । अस॑त् । आ॒हु॒: । प॒र: । जना॑: ॥७.२५॥
स्वर रहित मन्त्र
बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे। एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः ॥
स्वर रहित पद पाठबृहन्त: । नाम । ते । देवा: । ये । असत: । परि । जज्ञिरे । एकम् । तत् । अङ्गम् । स्कम्भस्य । असत् । आहु: । पर: । जना: ॥७.२५॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 25
Translation -
Great (brhantah) are called those bounties of Nature, that have sprung from the non-existent (asatah). That non-existent is just a part of the Skambha, so the wise man say.