अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 18
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ शिरो॑ वैश्वान॒रश्चक्षु॒रङ्गि॑र॒सोऽभ॑वन्। अङ्गा॑नि॒ यस्य॑ या॒तवः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयस्य॑ । शिर॑: । वै॒श्वा॒न॒र: । चक्षु॑: । अङ्गि॑रस: । अभ॑वन् । अङ्गा॑नि । यस्य॑ । या॒तव॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म॒: । स्वि॒त् । ए॒व । स: ॥७.१८॥
स्वर रहित मन्त्र
यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन्। अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयस्य । शिर: । वैश्वानर: । चक्षु: । अङ्गिरस: । अभवन् । अङ्गानि । यस्य । यातव: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१८॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 18
Translation -
He, whose head is the fire (vaisvanara) beneficial for all men; whose vision (caksuah) are the Angiras; whose limbs are the travelling celestial bodies (Yatavah); tell me of that Skambha, which among so many, indeed, is He ?