अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 9
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
किय॑ता स्क॒म्भः प्र वि॑वेश भू॒तं किय॑द्भवि॒ष्यद॒न्वाश॑येऽस्य। एकं॒ यदङ्ग॒मकृ॑णोत्सहस्र॒धा किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॑ ॥
स्वर सहित पद पाठकिय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । भू॒तम् । किय॑त् । भ॒वि॒ष्यत् । अ॒नु॒ऽआश॑ये । अ॒स्य॒ । एक॑म् । यत् । अङ्ग॑म् । अकृ॑णोत् । स॒ह॒स्र॒ऽधा । किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । तत्र॑ ॥७.९॥
स्वर रहित मन्त्र
कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य। एकं यदङ्गमकृणोत्सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥
स्वर रहित पद पाठकियता । स्कम्भ: । प्र । विवेश । भूतम् । कियत् । भविष्यत् । अनुऽआशये । अस्य । एकम् । यत् । अङ्गम् । अकृणोत् । सहस्रऽधा । कियता । स्कम्भ: । प्र । विवेश । तत्र ॥७.९॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 9
Translation -
How much the Skambha has entered the past ? And how much will he enter the future ? One part of him that He has turned into thousands, how much the Skambha has entered therein ?