अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 33
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - पराविराडनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ सूर्य॒श्चक्षु॑श्च॒न्द्रमा॑श्च॒ पुन॑र्णवः। अ॒ग्निं यश्च॒क्र आ॒स्यं तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥
स्वर सहित पद पाठयस्य॑ । सूर्य॑: । चक्षु॑: । च॒न्द्रमा॑: । च॒ । पुन॑:ऽनव: । अ॒ग्निम् । य: । च॒क्रे । आ॒स्य᳡म् । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३३॥
स्वर रहित मन्त्र
यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्णवः। अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥
स्वर रहित पद पाठयस्य । सूर्य: । चक्षु: । चन्द्रमा: । च । पुन:ऽनव: । अग्निम् । य: । चक्रे । आस्यम् । तस्मै । ज्येष्ठाय । ब्रह्मणे । नम: ॥७.३३॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 33
Translation -
Whose- eye is Sun and (also) the moon, that becomes new again; who has made the fire his mouth, to him the Eldest Lord supreme let our homage be.