अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 11
य ए॑नां व॒निमा॒यन्ति॒ तेषां॑ दे॒वकृ॑ता व॒शा। ब्र॑ह्म॒ज्येयं॒ तद॑ब्रुव॒न्य ए॑नां निप्रिया॒यते॑ ॥
स्वर सहित पद पाठये । ए॒ना॒म् । व॒निम् । आ॒ऽयन्ति॑ । तेषा॑म् । दे॒वऽकृ॑ता । व॒शा । ब्र॒ह्म॒ऽज्येय॑म् । तत् । अ॒ब्रु॒व॒न् । य: । ए॒ना॒म् । नि॒ऽप्रि॒य॒यते॑ ॥४.११॥
स्वर रहित मन्त्र
य एनां वनिमायन्ति तेषां देवकृता वशा। ब्रह्मज्येयं तदब्रुवन्य एनां निप्रियायते ॥
स्वर रहित पद पाठये । एनाम् । वनिम् । आऽयन्ति । तेषाम् । देवऽकृता । वशा । ब्रह्मऽज्येयम् । तत् । अब्रुवन् । य: । एनाम् । निऽप्रिययते ॥४.११॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 11
Translation -
They who come to the winning of her, theirs is the godmade cow; they calle it brahman-scathing, if anyone keeps her to himself.