अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 45
नम॑स्ते अस्तु नारदानु॒ष्ठु वि॒दुषे॑ व॒शा। क॑त॒मासां॑ भी॒मत॑मा॒ यामद॑त्त्वा परा॒भवे॑त् ॥
स्वर सहित पद पाठनम॑: । ते॒ । अ॒स्तु॒ । ना॒र॒द॒ । अ॒नु॒ष्ठु । वि॒दुषे॑ । व॒शा । क॒त॒मा । आ॒सा॒म्। भी॒मऽत॑मा । याम् । अद॑त्वा । प॒रा॒ऽभवे॑त् ॥४.४५॥
स्वर रहित मन्त्र
नमस्ते अस्तु नारदानुष्ठु विदुषे वशा। कतमासां भीमतमा यामदत्त्वा पराभवेत् ॥
स्वर रहित पद पाठनम: । ते । अस्तु । नारद । अनुष्ठु । विदुषे । वशा । कतमा । आसाम्। भीमऽतमा । याम् । अदत्वा । पराऽभवेत् ॥४.४५॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 45
Translation -
Homage to be thee, O Narada; (be) the cow to him who at once knows it. Which one of them is the most fearful, not having given which, one would perish?