अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 51
ये व॒शाया॒ अदा॑नाय॒ वद॑न्ति परिरा॒पिणः॑। इन्द्र॑स्य म॒न्यवे॑ जा॒ल्मा आ वृ॑श्चन्ते॒ अचि॑त्त्या ॥
स्वर सहित पद पाठये । व॒शाया॑: । अदा॑नाय । वद॑न्ति । प॒रि॒ऽरा॒पिण॑: । इन्द्र॑स्य । म॒न्यवे॑ । जा॒ल्मा: । आ । वृ॒श्च॒न्ते॒ । अचि॑त्त्या ॥४.५१॥
स्वर रहित मन्त्र
ये वशाया अदानाय वदन्ति परिरापिणः। इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥
स्वर रहित पद पाठये । वशाया: । अदानाय । वदन्ति । परिऽरापिण: । इन्द्रस्य । मन्यवे । जाल्मा: । आ । वृश्चन्ते । अचित्त्या ॥४.५१॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 51
Translation -
They who, wheedling; advise to the non-giving of the cow, the villains fall under the fury of Indra through ignorance.