अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 5
प॒दोर॑स्या अधि॒ष्ठाना॑द्वि॒क्लिन्दु॒र्नाम॑ विन्दति। अ॑नाम॒नात्सं शी॑र्यन्ते॒ या मुखे॑नोप॒जिघ्र॑ति ॥
स्वर सहित पद पाठप॒दो: । अ॒स्या॒: । अ॒धि॒ऽस्थाना॑त् । वि॒ऽक्लिन्दु॑: । नाम॑ । वि॒न्द॒ति॒ । अ॒ना॒म॒नात् । सम् । शी॒र्य॒न्ते॒ । या: । मुखे॑न । उ॒प॒ऽजिघ्र॑ति ॥४.५॥
स्वर रहित मन्त्र
पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति। अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥
स्वर रहित पद पाठपदो: । अस्या: । अधिऽस्थानात् । विऽक्लिन्दु: । नाम । विन्दति । अनामनात् । सम् । शीर्यन्ते । या: । मुखेन । उपऽजिघ्रति ॥४.५॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 5
Translation -
From the station of the two feet of her, soaking namely visits (him); unexpectedly are as crushed who snuff at her with the mouth.