अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 16
चरे॑दे॒वा त्रै॑हाय॒णादवि॑ज्ञातगदा स॒ती। व॒शां च॑ वि॒द्यान्ना॑रद ब्राह्म॒णास्तर्ह्ये॒ष्याः ॥
स्वर सहित पद पाठचरे॑त् । ए॒व । आ । त्रै॒हा॒य॒नात् । अवि॑ज्ञातऽगदा । स॒ती । व॒शाम् । च॒ । वि॒द्यात् । ना॒र॒द॒ । ब्रा॒ह्म॒णा: । तर्हि॑ । ए॒ष्या᳡: ॥४.१६॥
स्वर रहित मन्त्र
चरेदेवा त्रैहायणादविज्ञातगदा सती। वशां च विद्यान्नारद ब्राह्मणास्तर्ह्येष्याः ॥
स्वर रहित पद पाठचरेत् । एव । आ । त्रैहायनात् । अविज्ञातऽगदा । सती । वशाम् । च । विद्यात् । नारद । ब्राह्मणा: । तर्हि । एष्या: ॥४.१६॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 16
Translation -
She may go about until the space of three years, being of unrécognized speech; should be know the cow, O Narada, then the Brahmans are to be sought.