अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 42
सूक्त - कश्यपः
देवता - वशा
छन्दः - बृहतीगर्भानुष्टुप्
सूक्तम् - वशा गौ सूक्त
तां दे॒वा अ॑मीमांसन्त व॒शेया३मव॒शेति॑। ताम॑ब्रवीन्नार॒द ए॒षा व॒शानां॑ व॒शत॒मेति॑ ॥
स्वर सहित पद पाठताम् । दे॒वा: । अ॒मी॒मां॒स॒न्त॒ । व॒शा । इ॒या३म् । अव॑शा३ । इति॑ । ताम् । अ॒ब्र॒वी॒त् । ना॒र॒द: । ए॒षा । व॒शाना॑म् । व॒शऽत॑मा । इति॑ ॥४.४२॥
स्वर रहित मन्त्र
तां देवा अमीमांसन्त वशेया३मवशेति। तामब्रवीन्नारद एषा वशानां वशतमेति ॥
स्वर रहित पद पाठताम् । देवा: । अमीमांसन्त । वशा । इया३म् । अवशा३ । इति । ताम् । अब्रवीत् । नारद: । एषा । वशानाम् । वशऽतमा । इति ॥४.४२॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 42
Translation -
The gods questioned about her is this a cow or not a cow ? Of her Narada said: she is of cows the most truly cow.