Loading...
अथर्ववेद > काण्ड 20 > सूक्त 136

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 15
    सूक्त - देवता - प्रजापतिः छन्दः - निचृदनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    म॒हान्वै॑ भ॒द्रो बि॒ल्वो म॒हान्भ॑द्र उदु॒म्बरः॑। म॒हाँ अ॑भि॒क्त बा॑धते मह॒तः सा॑धु खो॒दन॑म् ॥

    स्वर सहित पद पाठ

    म॒हान् । वै । भ॒द्र: । बि॒ल्व: । म॒हान् । भ॑द्र: । उदु॒म्बर॑: ॥ म॒हान् । अ॑भि॒क्त । बा॑धते । मह॒त: । सा॑धु । खो॒दन॑म् ॥१३६.१५॥


    स्वर रहित मन्त्र

    महान्वै भद्रो बिल्वो महान्भद्र उदुम्बरः। महाँ अभिक्त बाधते महतः साधु खोदनम् ॥

    स्वर रहित पद पाठ

    महान् । वै । भद्र: । बिल्व: । महान् । भद्र: । उदुम्बर: ॥ महान् । अभिक्त । बाधते । महत: । साधु । खोदनम् ॥१३६.१५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 15

    टिप्पणीः - १−(महान्) (वै) एव (भद्रः) मङ्गलप्रदः (बिल्वः) उल्वादयश्च। उ० ४।९। बिल भेदने−वन्। फलवृक्षविशेषः। शिवद्रुमः (महान्) (भद्रः) (उदुम्बरः) पॄभिदिव्यधि०। उ० १।२३। उडु संहतौ सौत्रो धातुः−कु। संज्ञायां भृतॄवृ०। पा० ३।२।४६। उडु+वृञ् वरणे−खच्, मुम् च, डस्य दः, वस्य बः। वृक्षविशेषः। जन्तुफलः। यज्ञीयः (महान्) (अभिक्त) अभि+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-क्त, अकारलोपः। अभ्यक्त। हे विख्यात (बाधते) निवारयति। अन्यद् यथा म० १२ ॥

    इस भाष्य को एडिट करें
    Top