अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 26
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - पञ्चपदा बृहत्यनुष्टुबुष्णिग्गर्भा जगती
सूक्तम् - शतौदनागौ सूक्त
उ॒लूख॑ले॒ मुस॑ले॒ यश्च॒ चर्म॑णि॒ यो वा॒ शूर्पे॑ तण्डु॒लः कणः॑। यं वा॒ वातो॑ मात॒रिश्वा॒ पव॑मानो म॒माथा॒ग्निष्टद्धोता॒ सुहु॑तं कृणोतु ॥
स्वर सहित पद पाठउ॒लूख॑ले । मुस॑ले । य: । च॒ । चर्म॑णि । य: । वा॒ । शूर्पे॑ । त॒ण्डु॒ल: । कण॑: । यम् । वा॒ । वात॑: । मा॒त॒रिश्वा॑ । पव॑मान: । म॒माथ॑ । अ॒ग्नि: । तत् । होता॑ । सुऽहु॑तम् । कृ॒णो॒तु॒ ॥९.२६॥
स्वर रहित मन्त्र
उलूखले मुसले यश्च चर्मणि यो वा शूर्पे तण्डुलः कणः। यं वा वातो मातरिश्वा पवमानो ममाथाग्निष्टद्धोता सुहुतं कृणोतु ॥
स्वर रहित पद पाठउलूखले । मुसले । य: । च । चर्मणि । य: । वा । शूर्पे । तण्डुल: । कण: । यम् । वा । वात: । मातरिश्वा । पवमान: । ममाथ । अग्नि: । तत् । होता । सुऽहुतम् । कृणोतु ॥९.२६॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 26
विषय - एक-एक कण यज्ञाप्ति हो
पदार्थ -
१. (यः तण्डुलः कण:) = जो चावल का कण (उलूखले) = ऊखल में, (मुसले) = मूसल में (च) = और (य: चर्मणि) = मृगछाला पर [चर्मासन पर], (यः वा शूर्पे) = या जो छाज में है, (वा) = अथवा (यम्) = जिसको (मातरिश्वा) = अन्तरिक्ष में गतिवाले (पवमानः) = पवित्र करनेवाले (वात:) = वायु ने (ममाथ) = मथा है-विलोडित किया [Turn up and down] (तत्) = उसे यह होता-[यज्ञाद् भवति पर्जन्यः, पर्जन्यादन्नसम्भवः] सब अन्नों को पर्जन्यों द्वारा प्राप्त करानेवाला (अग्निः) = यज्ञाग्नि (सुहृतं कृणोतु) = सम्यक्हुत करे।
भावार्थ -
हम एक-एक तण्डुल-कण [धान्य-कण] को यज्ञ के लिए अर्पित करें। सदा यज्ञशेष खानेवाले ही बनें।
इस भाष्य को एडिट करें