अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - शाक्वरातिशाक्वरगर्भा सप्तपदा चतुरवसाना प्रकृतिः
सूक्तम् - अध्यात्म सूक्त
यस्मि॒न्षडु॒र्वीः पञ्च॒ दिशो॒ अधि॑श्रि॒ताश्चत॑स्र॒ आपो॑ य॒ज्ञस्य॒ त्रयो॒ऽक्षराः॑। यो अ॑न्त॒रा रोद॑सी क्रु॒द्धश्चक्षु॒षैक्ष॑त। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठयस्मि॑न् । षट् । उ॒र्वी: । पञ्च॑ । दिश॑: । अधि॑ । श्रि॒ता: । चत॑स्र: । आप॑: । य॒ज्ञस्य॑ । त्रय॑: । अ॒क्षरा॑: । य: । अ॒न्त॒रा । रोद॑सी॒ इति॑ । क्रु॒ध्द: । चक्षु॑षा । ऐक्ष॑त । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.६॥
स्वर रहित मन्त्र
यस्मिन्षडुर्वीः पञ्च दिशो अधिश्रिताश्चतस्र आपो यज्ञस्य त्रयोऽक्षराः। यो अन्तरा रोदसी क्रुद्धश्चक्षुषैक्षत। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठयस्मिन् । षट् । उर्वी: । पञ्च । दिश: । अधि । श्रिता: । चतस्र: । आप: । यज्ञस्य । त्रय: । अक्षरा: । य: । अन्तरा । रोदसी इति । क्रुध्द: । चक्षुषा । ऐक्षत । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.६॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 6
विषय - सर्वाधार प्रभु
पदार्थ -
१. (यस्मिन्) = जिस प्रभु में षट् (उर्वीः) = ये छह विशाल (पञ्च दिशा:) = [तवेमे पञ्च पशवः गौरश्वः पुरुषोऽजावयः] पाँच पशुओं सहित दिशाएँ (अधिश्रिता:) = आश्रित हैं। इसीप्रकार (चतस्त्रः आपः) = 'ब्राह्मण, क्षत्रिय, वैश्य व शूद्र'रूप चारों प्रजाएँ [आपो नारा इति प्रोक्ताः], (यज्ञस्य त्रयः अक्षरा:) = यज्ञ के तीनों अक्षर उस पूज्य प्रभु के वाचक तीन 'अ उम्' रूप अक्षर [तस्य वाचकः प्रणवः, 'ओंकारखणवी समौ] भी जिसमें आश्रित हैं। २. (य:) = जो ये (रोदसी अन्तरा) = इन द्यावापृथिवी के बीच में (कुद्धः) = पापियों के प्रति कुद्ध हुआ-हुआ (चक्षुषा) = सूर्यरूप आँख से (ऐक्षत) = देखता है [चक्षुषी चन्द्रसूर्यो]। उस परमात्मा के प्रति यह पाप है कि इसप्रकार के ब्रह्मज्ञानी की हत्या करना। शेष पूर्ववत्।
भावार्थ -
प्रभु ही विशाल दिशाओं को, उनमें स्थित 'गौ, अश्व, पुरुष, अजा, अवि' इन पाँच पशओं को, 'ब्राह्मण, क्षत्रिय, वैश्य व शुद्ध' रूप चार प्रजाओं को, 'अ उ म्' इन तीनों अक्षरों को धारण करते हैं, वे ही सूर्यरूप आँख द्वारा पापियों पर क्रोधदृष्टि करते हैं। इस प्रभु के ज्ञाता ज्ञानी ब्राह्मण का आदर ही करना चाहिए, न कि हत्या।
इस भाष्य को एडिट करें