Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 22/ मन्त्र 5
    ऋषिः - प्रजापतिर्ऋषिः देवता - इन्द्रादयो देवताः छन्दः - अतिधृतिः स्वरः - षड्जः
    1

    प्र॒जाप॑तये त्वा॒ जुष्टं॒ प्रोक्षा॑मीन्द्रा॒ग्निभ्यां॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि वा॒यवे॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जुष्टं॒ प्रोक्षा॑मि॒ सर्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जुष्टं॒ प्रोक्षा॑मि। योऽअर्व॑न्तं॒ जिघा॑सति॒ तम॒भ्यमीति॒ वरु॑णः। प॒रो मर्त्तः॑ प॒रः श्वा॥५॥

    स्वर सहित पद पाठ

    प्र॒जापत॑य॒ इति॑ प्र॒जाऽप॑तये। त्वा। जुष्ट॑म्। प्र। उ॒क्षा॒मि॒। इन्द्रा॒ग्निभ्या॒मितीन्द्रा॒ग्निऽभ्या॑म्। त्वा॒। जुष्ट॑म्। प्र। उ॒क्षा॒मि॒। वायवे॑। त्वा॒। जुष्ट॑म्। प्र। उ॒क्षा॒मि॒। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑। जुष्ट॑म्। प्र। उ॒क्षा॒मि॒। सर्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑। जुष्ट॑म्। प्र। उ॒क्षा॒मि॒। यः। अर्व॑न्तम्। जिघा॑सति। तम्। अ॒भि। अ॒मी॒ति॒। वरु॑णः। प॒रः। मर्त्तः। प॒रः। श्वा ॥५ ॥


    स्वर रहित मन्त्र

    प्रजापतये त्वा जुष्टम्प्रोक्षामीन्द्राग्निभ्यान्त्वा जुष्टम्प्रोक्षामि वायवे त्वा जुष्टम्प्रोक्षामि । विश्वेभ्यस्त्वा देवेभ्यो जुष्टम्प्रोक्षामि । सर्वेभ्यस्त्वा देवेभ्यो जुष्टम्प्रोक्षामि । योऽअर्वन्तञ्जिघाँसति तमभ्यमीति वरुणः परो मर्तः परः श्वा ॥


    स्वर रहित पद पाठ

    प्रजापतय इति प्रजाऽपतये। त्वा। जुष्टम्। प्र। उक्षामि। इन्द्राग्निभ्यामितीन्द्राग्निऽभ्याम्। त्वा। जुष्टम्। प्र। उक्षामि। वायवे। त्वा। जुष्टम्। प्र। उक्षामि। विश्वेभ्यः। त्वा। देवेभ्यः। जुष्टम्। प्र। उक्षामि। सर्वेभ्यः। त्वा। देवेभ्यः। जुष्टम्। प्र। उक्षामि। यः। अर्वन्तम्। जिघासति। तम्। अभि। अमीति। वरुणः। परः। मर्त्तः। परः। श्वा॥५॥

    यजुर्वेद - अध्याय » 22; मन्त्र » 5
    Acknowledgment

    भावार्थ -
    हे विद्वन् ! श्रेष्ठ पुरुष ! (जुष्टम् ) सबके प्रेमपात्र (त्वा) - तुझको मैं (प्रजापतये) प्रजा पालक पद के लिये, (इन्द्राग्नीभ्यां त्वा) इन्द्र और अग्नि, सूर्य और अग्नि के समान तेजस्वी सेनापति, अग्रणीपद के लिये, (वायवे ) वायु के समान शत्रुरूप वृक्षों के डाले तोड़ डालने वाले शूरवीर के पद पर और (विश्वेभ्यः देवेभ्यः) समस्त प्रजा के लिये; ( जुष्टम् ) सब लोगों से चाहे गये (स्वा) तुझको (प्रोक्षापि ) अभिषिक्त करता हूँ । (यः) जो पुरुष ( अर्वन्तम् ) अश्व के समान तीव्र वीर, विद्वान् और सब पदों के प्राप्त राजा को (जिघांसति) मारना चाहता है ( वरुणः ) दुष्टों का वारक पदाधिकारी ( तम् ) उसको (अभि अमीति) विनष्ट करे । (मर्त्तः) राजद्रोही, पुरुष ( परः) शत्रु है, और (परः श्वा) पर, शत्रु पुरुष कुत्ते के समान दुत्कारा जाय । अथवा (श्वा) कुत्ते के स्वभाव का टुकड़े पर पंछ हिलाने वाला भी (परः) पर अर्थात् शत्रु है उसे भी राष्ट्र से बाहर कर दिया जाय । शत० १३ । १ । २ । ५-९ ॥

    ऋषि | देवता | छन्द | स्वर - इन्द्रादयो देवताः अतिधृतिः । षड्जः ॥

    इस भाष्य को एडिट करें
    Top