अथर्ववेद - काण्ड 20/ सूक्त 135/ मन्त्र 10
सूक्त -
देवता - प्रजापतिरिन्द्रश्च
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
देवा॑ दद॒त्वासु॑रं॒ तद्वो॑ अस्तु॒ सुचे॑तनम्। युष्माँ॑ अस्तु॒ दिवे॑दिवे प्र॒त्येव॑ गृभायत ॥
स्वर सहित पद पाठदेवा॑: । दद॒तु । आसु॑र॒म् । तत् । व॑: । अस्तु॒ । सुचे॑तनम् ॥ युष्मा॑न् । अस्तु॒ । दिवे॑दिवे । प्र॒ति । एव॑ । गृभायत ॥१३५.१०॥
स्वर रहित मन्त्र
देवा ददत्वासुरं तद्वो अस्तु सुचेतनम्। युष्माँ अस्तु दिवेदिवे प्रत्येव गृभायत ॥
स्वर रहित पद पाठदेवा: । ददतु । आसुरम् । तत् । व: । अस्तु । सुचेतनम् ॥ युष्मान् । अस्तु । दिवेदिवे । प्रति । एव । गृभायत ॥१३५.१०॥
अथर्ववेद - काण्ड » 20; सूक्त » 135; मन्त्र » 10
विषय - जीव, ब्रह्म, प्रकृति।
भावार्थ -
(देवाः) देव, दानशील पुरुष (आ) सब तरफ़ से (वरं) वरण करने योग्य उत्तम धन (ददतु) प्रदान करें। (तत्) वह धन, हे विद्वान् पुरुषो ! (वः) तुम लोगों को (सुचेतनम्) उत्तम ज्ञान कराने वाला (अस्तु) हो। और (दिवेदिवे) प्रतिदिन, दिनों दिन (युष्मान्) तुमको (अस्तु) प्राप्त हो। और आप लोग उसको (प्रति गृभायत एव) स्वीकार ही कर लिया करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - missing
इस भाष्य को एडिट करें